梵文心经诵读,古梵文心经注音念诵、音乐歌曲!

波罗蜜多心经是佛教中,非常著名的一部经典,也被称为:观音心经。很多朋友对梵文心经了解得很少,下面要介绍的就是古梵文心经注音诵读和音乐歌曲。在文章最后,也介绍各个版本的梵文心经诵读,可以直接点击链接收听!

波罗蜜多心经全文:
观自在菩萨,行深般若波罗蜜多时,照见五蕴皆空,度一切苦厄。舍利子,色不异空,空不异色,色即是空,空即是色,受想行识,亦复如是。舍利子,是诸法空相,不生不灭,不垢不净,不增不减。是故空中无色,无受想行识,无眼耳鼻舌身意,无色声香味触法,无眼界,乃至无意识界,无无明,亦无无明尽,乃至无老死,亦无老死尽。无苦集灭道,无智亦无得。以无所得故。菩提萨埵,依般若波罗蜜多故,心无挂碍。无挂碍故,无有恐怖,远离颠倒梦想,究竟涅盘。三世诸佛,依般若波罗蜜多故,得阿耨多罗三藐三菩提。故知般若波罗蜜多,是大神咒,是大明咒,是无上咒,是无等等咒,能除一切苦,真实不虚。故说般若波罗蜜多咒,即说咒曰:揭谛揭谛,波罗揭谛,波罗僧揭谛,菩提萨婆诃。
梵文心经全文注音对照:

中文心经:般若波罗蜜多心经
梵文心经:Prajnaparamita
中文心经:观自在菩萨,行深般若菠萝蜜多时,照见五蕴皆空,度一切苦厄。
梵文心经:Arya-Avalokitesvaro bodhisattvo gambhiram prajnaparamitacaryam caramano vyavalokayati sma: panca-skandhas tams ca svabhavasunyan pasyati sma.
中文心经:舍利子,色不异空,空不异色,色即是空,空即是色,受想行识,亦复如是。

梵文心经:Iha Sariputra rupam sunyata sunyataiva rupam, rupan na prithak sunyata sunyataya na prithag rupam, yad rupam sa sunyata ya sunyata tad rupam; evam eva vedana-samjna-samskara-vijnanam.
中文心经:舍利子,是诸法空相,不生不灭,不垢不净,不增不减。
梵文心经:Iha Sariputra sarva-dharmah sunyata-laksana, anutpanna aniruddha, amala aviamala, anuna aparipurnah.
中文心经:是故空中无色,无受想行识,无眼耳鼻舌身意,无色声香味触法,无眼界,乃至无意识界,无无明,亦无无明尽,乃至无老死,亦无老死尽,无苦集灭道,无智亦无得,以无所得故。
梵文心经:Tasmac Chariputra sunyatayam na rupam na vedana na samjna na samskarah na vijnanam. Na caksuh-srotra-ghranajihva-kaya-manamsi. Na rupa-sabda-gandha-rasa-sprastavaya-dharmah. Na caksur-dhatur yavan na manovjnana-dhatuh. Na-avidya na-avidya-ksayo yavan na jara-maranam na jara-marana-ksayo. Na duhkha-samudaya-nirodha-marga. Na jnanam, na praptir na-apraptih.

中文心经:菩提萨埵,依般若菠萝蜜多故,心无挂碍,无挂碍故,无有恐怖,远离颠倒梦想,究竟涅槃。
梵文心经:Tasmac Chariputra apraptitvad bodhisattvasya prajnaparamitam asritya viharaty acittavaranah. Cittavarana-nastitvad atrastro viparyasa-atikranto nishtha-nirvana-praptah.
中文心经:三世诸佛,依般若菠萝蜜多故,得阿耨多罗三藐三菩提。
梵文心经:Tryadhva-vyavasthitah sarva-buddhah prajnaparamitam-asritya-anuttaram samyaksambodhim abhisambuddhah.
中文心经:故知般若菠萝蜜多,是大神咒,是大明咒,是无上咒,是无等等咒,能除一切苦,真实不虚。
梵文心经:Tasmaj jnatavyam: prajnaparamita maha-mantro maha-vidya-mantro 'nuttara-mantro' samasama-mantrah, sarva-duhkha-prasamanah, satyam amithyatvat. Prajnaparamitayam ukto mantrah.
中文心经:故说般若菠萝蜜多咒,即说咒曰:揭谛!揭谛!波罗揭谛!波罗僧揭谛!菩提萨婆诃!
梵文心经:Tadyatha: Gate gate paragate parasamgate bodhisvaha. Iti prajnaparamita-hridayam samaptam.
梵文心经诵读:
《梵文心经版诵读

梵文心经念诵:
穆克纪博士版梵文心经念诵(梵语悉昙体、罗马转写体)
古梵文心经音乐歌曲:
http://www.9ku.com/play/451127.htm
https://www.xiami.com/collect/250824460

相关阅读:
观音心经全文注音解释,观音心经诵读歌曲!
本文章由(暹罗缘)编辑,发于【暹罗缘/www.xianluoyuan.com/】,转载必须注明出处、不得删减!本网站长期分享:泰国佛牌种类、心咒、价格、禁忌,以及泰国佛牌高僧介绍,泰国佛牌知识,佛牌鉴定方法等!欢迎阅读!

随机文章:

发表评论

邮箱地址不会被公开。 必填项已用*标注