梵语心经诵读,古梵语心经注音诵念、音乐视频!

同创天达多心经是佛家中,十分知名的一部經典,也被称作:观音心经。许多盆友对梵文心经掌握得非常少,下边要详细介绍的便是古梵语心经注音朗读和音乐视频。在文章内容最终,也详细介绍每个版本号的梵语心经诵读,能够立即点一下连接接听!

同创天达多心经全文:
观自在菩萨,行深般若波罗蜜多时,照见五蕴皆空,度一切苦厄。舍利子,色不异空,空不异色,色即是空,空即是色,受想行识,亦复如是。舍利子,是诸法空相,不生不灭,不垢不净,不增不减。是故上空没有颜色,无受想行识,无眼耳鼻舌身意,没有颜色声香气触法,无见识,甚至潜意识界,无无明,亦无无明尽,甚至无老坏,亦无老坏尽。无苦集灭道,无智亦无得。以无个人所得故。菩提萨埵,依般若波罗蜜多故,心无挂碍。无挂碍故,无有恐怖,杜绝颠倒梦想,究竟涅盘。三世诸佛,依般若波罗蜜多故,得阿耨多罗三藐三菩提。故知般若波罗蜜多,是大神咒,是大明咒,是强大咒,是无等等咒,可除一切苦,真正不假。故说般若波罗蜜多咒,即说咒曰:揭谛揭谛,波罗揭谛,波罗僧揭谛,菩提萨婆诃。
梵文心经全篇拼音对比:

汉语心经络:般若波罗蜜多心经
梵文心经:Prajnaparamita
汉语心经络:观自在菩萨,行深班若菠萝多时,照见五蕴皆空,度一切苦厄。
梵文心经:Arya-Avalokitesvaro bodhisattvo gambhiram prajnaparamitacaryam caramano vyavalokayati sma: panca-skandhas tams ca svabhavasunyan pasyati sma.
汉语心经络:舍利子,色不异空,空不异色,色即是空,空即是色,受想行识,亦复如是。

梵文心经:Iha Sariputra rupam sunyata sunyataiva rupam, rupan na prithak sunyata sunyataya na prithag rupam, yad rupam sa sunyata ya sunyata tad rupam; evam eva vedana-samjna-samskara-vijnanam.
汉语心经络:舍利子,是诸法空相,不生不灭,不垢不净,不增不减。
梵文心经:Iha Sariputra sarva-dharmah sunyata-laksana, anutpanna aniruddha, amala aviamala, anuna aparipurnah.
汉语心经络:是故上空没有颜色,无受想行识,无眼耳鼻舌身意,没有颜色声香气触法,无见识,甚至潜意识界,无无明,亦无无明尽,甚至无老坏,亦无老坏尽,无苦集灭道,无智亦无得,以无个人所得故。
梵文心经:Tasmac Chariputra sunyatayam na rupam na vedana na samjna na samskarah na vijnanam. Na caksuh-srotra-ghranajihva-kaya-manamsi. Na rupa-sabda-gandha-rasa-sprastavaya-dharmah. Na caksur-dhatur yavan na manovjnana-dhatuh. Na-avidya na-avidya-ksayo yavan na jara-maranam na jara-marana-ksayo. Na duhkha-samudaya-nirodha-marga. Na jnanam, na praptir na-apraptih.

汉语心经络:菩提萨埵,依班若菠萝多故,心无挂碍,无挂碍故,无有恐怖,杜绝颠倒梦想,到底涅磐。
梵文心经:Tasmac Chariputra apraptitvad bodhisattvasya prajnaparamitam asritya viharaty acittavaranah. Cittavarana-nastitvad atrastro viparyasa-atikranto nishtha-nirvana-praptah.
汉语心经络:三世诸佛,依班若菠萝多故,得阿耨多罗三藐三菩提。
梵文心经:Tryadhva-vyavasthitah sarva-buddhah prajnaparamitam-asritya-anuttaram samyaksambodhim abhisambuddhah.
汉语心经络:故知班若菠萝多,是大神咒,是大明咒,是强大咒,是无等等咒,可除一切苦,真正不假。
梵文心经:Tasmaj jnatavyam: prajnaparamita maha-mantro maha-vidya-mantro 'nuttara-mantro' samasama-mantrah, sarva-duhkha-prasamanah, satyam amithyatvat. Prajnaparamitayam ukto mantrah.
汉语心经络:故说班若菠萝多咒,即说咒曰:揭谛!揭谛!波罗揭谛!波罗僧揭谛!菩提萨婆诃!
梵文心经:Tadyatha: Gate gate paragate parasamgate bodhisvaha. Iti prajnaparamita-hridayam samaptam.
梵语心经诵读:
《梵文心经版诵读

梵语心经念诵:
穆克纪博士研究生版梵语心经念诵(梵语悉昙体、罗马帝国转写体)
古梵文心经音乐视频:
http://www.9ku.com/play/451127.htm
https://www.xiami.com/collect/250824460

有关阅读文章:
观世音心经全文拼音表述,观世音心经诵读音乐!
本文章内容由(暹罗缘)编写,发于【暹罗缘/www.xianluoyuan.com/】,转截务必标明出處、不可删剪!本站长期性共享:泰国佛牌类型、心咒、价钱、忌讳,及其泰国佛牌得道高僧详细介绍,泰国佛牌专业知识,泰国佛牌评定方式 等!热烈欢迎阅读文章!

随机文章:

发表评论

邮箱地址不会被公开。 必填项已用*标注